Declension table of ?marṣṭavya

Deva

MasculineSingularDualPlural
Nominativemarṣṭavyaḥ marṣṭavyau marṣṭavyāḥ
Vocativemarṣṭavya marṣṭavyau marṣṭavyāḥ
Accusativemarṣṭavyam marṣṭavyau marṣṭavyān
Instrumentalmarṣṭavyena marṣṭavyābhyām marṣṭavyaiḥ marṣṭavyebhiḥ
Dativemarṣṭavyāya marṣṭavyābhyām marṣṭavyebhyaḥ
Ablativemarṣṭavyāt marṣṭavyābhyām marṣṭavyebhyaḥ
Genitivemarṣṭavyasya marṣṭavyayoḥ marṣṭavyānām
Locativemarṣṭavye marṣṭavyayoḥ marṣṭavyeṣu

Compound marṣṭavya -

Adverb -marṣṭavyam -marṣṭavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria