Declension table of ?marḍitavyā

Deva

FeminineSingularDualPlural
Nominativemarḍitavyā marḍitavye marḍitavyāḥ
Vocativemarḍitavye marḍitavye marḍitavyāḥ
Accusativemarḍitavyām marḍitavye marḍitavyāḥ
Instrumentalmarḍitavyayā marḍitavyābhyām marḍitavyābhiḥ
Dativemarḍitavyāyai marḍitavyābhyām marḍitavyābhyaḥ
Ablativemarḍitavyāyāḥ marḍitavyābhyām marḍitavyābhyaḥ
Genitivemarḍitavyāyāḥ marḍitavyayoḥ marḍitavyānām
Locativemarḍitavyāyām marḍitavyayoḥ marḍitavyāsu

Adverb -marḍitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria