Declension table of ?marḍitavya

Deva

NeuterSingularDualPlural
Nominativemarḍitavyam marḍitavye marḍitavyāni
Vocativemarḍitavya marḍitavye marḍitavyāni
Accusativemarḍitavyam marḍitavye marḍitavyāni
Instrumentalmarḍitavyena marḍitavyābhyām marḍitavyaiḥ
Dativemarḍitavyāya marḍitavyābhyām marḍitavyebhyaḥ
Ablativemarḍitavyāt marḍitavyābhyām marḍitavyebhyaḥ
Genitivemarḍitavyasya marḍitavyayoḥ marḍitavyānām
Locativemarḍitavye marḍitavyayoḥ marḍitavyeṣu

Compound marḍitavya -

Adverb -marḍitavyam -marḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria