Declension table of ?marḍitavya

Deva

MasculineSingularDualPlural
Nominativemarḍitavyaḥ marḍitavyau marḍitavyāḥ
Vocativemarḍitavya marḍitavyau marḍitavyāḥ
Accusativemarḍitavyam marḍitavyau marḍitavyān
Instrumentalmarḍitavyena marḍitavyābhyām marḍitavyaiḥ marḍitavyebhiḥ
Dativemarḍitavyāya marḍitavyābhyām marḍitavyebhyaḥ
Ablativemarḍitavyāt marḍitavyābhyām marḍitavyebhyaḥ
Genitivemarḍitavyasya marḍitavyayoḥ marḍitavyānām
Locativemarḍitavye marḍitavyayoḥ marḍitavyeṣu

Compound marḍitavya -

Adverb -marḍitavyam -marḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria