Declension table of ?marḍiṣyat

Deva

NeuterSingularDualPlural
Nominativemarḍiṣyat marḍiṣyantī marḍiṣyatī marḍiṣyanti
Vocativemarḍiṣyat marḍiṣyantī marḍiṣyatī marḍiṣyanti
Accusativemarḍiṣyat marḍiṣyantī marḍiṣyatī marḍiṣyanti
Instrumentalmarḍiṣyatā marḍiṣyadbhyām marḍiṣyadbhiḥ
Dativemarḍiṣyate marḍiṣyadbhyām marḍiṣyadbhyaḥ
Ablativemarḍiṣyataḥ marḍiṣyadbhyām marḍiṣyadbhyaḥ
Genitivemarḍiṣyataḥ marḍiṣyatoḥ marḍiṣyatām
Locativemarḍiṣyati marḍiṣyatoḥ marḍiṣyatsu

Adverb -marḍiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria