Declension table of ?marḍiṣyat

Deva

MasculineSingularDualPlural
Nominativemarḍiṣyan marḍiṣyantau marḍiṣyantaḥ
Vocativemarḍiṣyan marḍiṣyantau marḍiṣyantaḥ
Accusativemarḍiṣyantam marḍiṣyantau marḍiṣyataḥ
Instrumentalmarḍiṣyatā marḍiṣyadbhyām marḍiṣyadbhiḥ
Dativemarḍiṣyate marḍiṣyadbhyām marḍiṣyadbhyaḥ
Ablativemarḍiṣyataḥ marḍiṣyadbhyām marḍiṣyadbhyaḥ
Genitivemarḍiṣyataḥ marḍiṣyatoḥ marḍiṣyatām
Locativemarḍiṣyati marḍiṣyatoḥ marḍiṣyatsu

Compound marḍiṣyat -

Adverb -marḍiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria