Declension table of ?marḍiṣyantī

Deva

FeminineSingularDualPlural
Nominativemarḍiṣyantī marḍiṣyantyau marḍiṣyantyaḥ
Vocativemarḍiṣyanti marḍiṣyantyau marḍiṣyantyaḥ
Accusativemarḍiṣyantīm marḍiṣyantyau marḍiṣyantīḥ
Instrumentalmarḍiṣyantyā marḍiṣyantībhyām marḍiṣyantībhiḥ
Dativemarḍiṣyantyai marḍiṣyantībhyām marḍiṣyantībhyaḥ
Ablativemarḍiṣyantyāḥ marḍiṣyantībhyām marḍiṣyantībhyaḥ
Genitivemarḍiṣyantyāḥ marḍiṣyantyoḥ marḍiṣyantīnām
Locativemarḍiṣyantyām marḍiṣyantyoḥ marḍiṣyantīṣu

Compound marḍiṣyanti - marḍiṣyantī -

Adverb -marḍiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria