Declension table of ?manyuśamana

Deva

MasculineSingularDualPlural
Nominativemanyuśamanaḥ manyuśamanau manyuśamanāḥ
Vocativemanyuśamana manyuśamanau manyuśamanāḥ
Accusativemanyuśamanam manyuśamanau manyuśamanān
Instrumentalmanyuśamanena manyuśamanābhyām manyuśamanaiḥ manyuśamanebhiḥ
Dativemanyuśamanāya manyuśamanābhyām manyuśamanebhyaḥ
Ablativemanyuśamanāt manyuśamanābhyām manyuśamanebhyaḥ
Genitivemanyuśamanasya manyuśamanayoḥ manyuśamanānām
Locativemanyuśamane manyuśamanayoḥ manyuśamaneṣu

Compound manyuśamana -

Adverb -manyuśamanam -manyuśamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria