Declension table of ?manyusūkta

Deva

NeuterSingularDualPlural
Nominativemanyusūktam manyusūkte manyusūktāni
Vocativemanyusūkta manyusūkte manyusūktāni
Accusativemanyusūktam manyusūkte manyusūktāni
Instrumentalmanyusūktena manyusūktābhyām manyusūktaiḥ
Dativemanyusūktāya manyusūktābhyām manyusūktebhyaḥ
Ablativemanyusūktāt manyusūktābhyām manyusūktebhyaḥ
Genitivemanyusūktasya manyusūktayoḥ manyusūktānām
Locativemanyusūkte manyusūktayoḥ manyusūkteṣu

Compound manyusūkta -

Adverb -manyusūktam -manyusūktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria