सुबन्तावली ?मन्युपरोप्त

Roma

पुमान्एकद्विबहु
प्रथमामन्युपरोप्तः मन्युपरोप्तौ मन्युपरोप्ताः
सम्बोधनम्मन्युपरोप्त मन्युपरोप्तौ मन्युपरोप्ताः
द्वितीयामन्युपरोप्तम् मन्युपरोप्तौ मन्युपरोप्तान्
तृतीयामन्युपरोप्तेन मन्युपरोप्ताभ्याम् मन्युपरोप्तैः मन्युपरोप्तेभिः
चतुर्थीमन्युपरोप्ताय मन्युपरोप्ताभ्याम् मन्युपरोप्तेभ्यः
पञ्चमीमन्युपरोप्तात् मन्युपरोप्ताभ्याम् मन्युपरोप्तेभ्यः
षष्ठीमन्युपरोप्तस्य मन्युपरोप्तयोः मन्युपरोप्तानाम्
सप्तमीमन्युपरोप्ते मन्युपरोप्तयोः मन्युपरोप्तेषु

समास मन्युपरोप्त

अव्यय ॰मन्युपरोप्तम् ॰मन्युपरोप्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria