सुबन्तावली ?मन्यास्तम्भ

Roma

पुमान्एकद्विबहु
प्रथमामन्यास्तम्भः मन्यास्तम्भौ मन्यास्तम्भाः
सम्बोधनम्मन्यास्तम्भ मन्यास्तम्भौ मन्यास्तम्भाः
द्वितीयामन्यास्तम्भम् मन्यास्तम्भौ मन्यास्तम्भान्
तृतीयामन्यास्तम्भेन मन्यास्तम्भाभ्याम् मन्यास्तम्भैः मन्यास्तम्भेभिः
चतुर्थीमन्यास्तम्भाय मन्यास्तम्भाभ्याम् मन्यास्तम्भेभ्यः
पञ्चमीमन्यास्तम्भात् मन्यास्तम्भाभ्याम् मन्यास्तम्भेभ्यः
षष्ठीमन्यास्तम्भस्य मन्यास्तम्भयोः मन्यास्तम्भानाम्
सप्तमीमन्यास्तम्भे मन्यास्तम्भयोः मन्यास्तम्भेषु

समास मन्यास्तम्भ

अव्यय ॰मन्यास्तम्भम् ॰मन्यास्तम्भात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria