Declension table of ?manyāgata

Deva

NeuterSingularDualPlural
Nominativemanyāgatam manyāgate manyāgatāni
Vocativemanyāgata manyāgate manyāgatāni
Accusativemanyāgatam manyāgate manyāgatāni
Instrumentalmanyāgatena manyāgatābhyām manyāgataiḥ
Dativemanyāgatāya manyāgatābhyām manyāgatebhyaḥ
Ablativemanyāgatāt manyāgatābhyām manyāgatebhyaḥ
Genitivemanyāgatasya manyāgatayoḥ manyāgatānām
Locativemanyāgate manyāgatayoḥ manyāgateṣu

Compound manyāgata -

Adverb -manyāgatam -manyāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria