Declension table of ?manvantarā

Deva

FeminineSingularDualPlural
Nominativemanvantarā manvantare manvantarāḥ
Vocativemanvantare manvantare manvantarāḥ
Accusativemanvantarām manvantare manvantarāḥ
Instrumentalmanvantarayā manvantarābhyām manvantarābhiḥ
Dativemanvantarāyai manvantarābhyām manvantarābhyaḥ
Ablativemanvantarāyāḥ manvantarābhyām manvantarābhyaḥ
Genitivemanvantarāyāḥ manvantarayoḥ manvantarāṇām
Locativemanvantarāyām manvantarayoḥ manvantarāsu

Adverb -manvantaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria