सुबन्तावली ?मनुस्मृतिमाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमामनुस्मृतिमाहात्म्यम् मनुस्मृतिमाहात्म्ये मनुस्मृतिमाहात्म्यानि
सम्बोधनम्मनुस्मृतिमाहात्म्य मनुस्मृतिमाहात्म्ये मनुस्मृतिमाहात्म्यानि
द्वितीयामनुस्मृतिमाहात्म्यम् मनुस्मृतिमाहात्म्ये मनुस्मृतिमाहात्म्यानि
तृतीयामनुस्मृतिमाहात्म्येन मनुस्मृतिमाहात्म्याभ्याम् मनुस्मृतिमाहात्म्यैः
चतुर्थीमनुस्मृतिमाहात्म्याय मनुस्मृतिमाहात्म्याभ्याम् मनुस्मृतिमाहात्म्येभ्यः
पञ्चमीमनुस्मृतिमाहात्म्यात् मनुस्मृतिमाहात्म्याभ्याम् मनुस्मृतिमाहात्म्येभ्यः
षष्ठीमनुस्मृतिमाहात्म्यस्य मनुस्मृतिमाहात्म्ययोः मनुस्मृतिमाहात्म्यानाम्
सप्तमीमनुस्मृतिमाहात्म्ये मनुस्मृतिमाहात्म्ययोः मनुस्मृतिमाहात्म्येषु

समास मनुस्मृतिमाहात्म्य

अव्यय ॰मनुस्मृतिमाहात्म्यम् ॰मनुस्मृतिमाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria