Declension table of ?manupraṇītatva

Deva

NeuterSingularDualPlural
Nominativemanupraṇītatvam manupraṇītatve manupraṇītatvāni
Vocativemanupraṇītatva manupraṇītatve manupraṇītatvāni
Accusativemanupraṇītatvam manupraṇītatve manupraṇītatvāni
Instrumentalmanupraṇītatvena manupraṇītatvābhyām manupraṇītatvaiḥ
Dativemanupraṇītatvāya manupraṇītatvābhyām manupraṇītatvebhyaḥ
Ablativemanupraṇītatvāt manupraṇītatvābhyām manupraṇītatvebhyaḥ
Genitivemanupraṇītatvasya manupraṇītatvayoḥ manupraṇītatvānām
Locativemanupraṇītatve manupraṇītatvayoḥ manupraṇītatveṣu

Compound manupraṇītatva -

Adverb -manupraṇītatvam -manupraṇītatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria