Declension table of ?manupraṇīta

Deva

MasculineSingularDualPlural
Nominativemanupraṇītaḥ manupraṇītau manupraṇītāḥ
Vocativemanupraṇīta manupraṇītau manupraṇītāḥ
Accusativemanupraṇītam manupraṇītau manupraṇītān
Instrumentalmanupraṇītena manupraṇītābhyām manupraṇītaiḥ manupraṇītebhiḥ
Dativemanupraṇītāya manupraṇītābhyām manupraṇītebhyaḥ
Ablativemanupraṇītāt manupraṇītābhyām manupraṇītebhyaḥ
Genitivemanupraṇītasya manupraṇītayoḥ manupraṇītānām
Locativemanupraṇīte manupraṇītayoḥ manupraṇīteṣu

Compound manupraṇīta -

Adverb -manupraṇītam -manupraṇītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria