सुबन्तावली ?मनुजेन्द्रपुत्र

Roma

पुमान्एकद्विबहु
प्रथमामनुजेन्द्रपुत्रः मनुजेन्द्रपुत्रौ मनुजेन्द्रपुत्राः
सम्बोधनम्मनुजेन्द्रपुत्र मनुजेन्द्रपुत्रौ मनुजेन्द्रपुत्राः
द्वितीयामनुजेन्द्रपुत्रम् मनुजेन्द्रपुत्रौ मनुजेन्द्रपुत्रान्
तृतीयामनुजेन्द्रपुत्रेण मनुजेन्द्रपुत्राभ्याम् मनुजेन्द्रपुत्रैः मनुजेन्द्रपुत्रेभिः
चतुर्थीमनुजेन्द्रपुत्राय मनुजेन्द्रपुत्राभ्याम् मनुजेन्द्रपुत्रेभ्यः
पञ्चमीमनुजेन्द्रपुत्रात् मनुजेन्द्रपुत्राभ्याम् मनुजेन्द्रपुत्रेभ्यः
षष्ठीमनुजेन्द्रपुत्रस्य मनुजेन्द्रपुत्रयोः मनुजेन्द्रपुत्राणाम्
सप्तमीमनुजेन्द्रपुत्रे मनुजेन्द्रपुत्रयोः मनुजेन्द्रपुत्रेषु

समास मनुजेन्द्रपुत्र

अव्यय ॰मनुजेन्द्रपुत्रम् ॰मनुजेन्द्रपुत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria