सुबन्तावली ?मनुजव्याघ्र

Roma

पुमान्एकद्विबहु
प्रथमामनुजव्याघ्रः मनुजव्याघ्रौ मनुजव्याघ्राः
सम्बोधनम्मनुजव्याघ्र मनुजव्याघ्रौ मनुजव्याघ्राः
द्वितीयामनुजव्याघ्रम् मनुजव्याघ्रौ मनुजव्याघ्रान्
तृतीयामनुजव्याघ्रेण मनुजव्याघ्राभ्याम् मनुजव्याघ्रैः मनुजव्याघ्रेभिः
चतुर्थीमनुजव्याघ्राय मनुजव्याघ्राभ्याम् मनुजव्याघ्रेभ्यः
पञ्चमीमनुजव्याघ्रात् मनुजव्याघ्राभ्याम् मनुजव्याघ्रेभ्यः
षष्ठीमनुजव्याघ्रस्य मनुजव्याघ्रयोः मनुजव्याघ्राणाम्
सप्तमीमनुजव्याघ्रे मनुजव्याघ्रयोः मनुजव्याघ्रेषु

समास मनुजव्याघ्र

अव्यय ॰मनुजव्याघ्रम् ॰मनुजव्याघ्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria