सुबन्तावली ?मनुष्येन्द्र

Roma

पुमान्एकद्विबहु
प्रथमामनुष्येन्द्रः मनुष्येन्द्रौ मनुष्येन्द्राः
सम्बोधनम्मनुष्येन्द्र मनुष्येन्द्रौ मनुष्येन्द्राः
द्वितीयामनुष्येन्द्रम् मनुष्येन्द्रौ मनुष्येन्द्रान्
तृतीयामनुष्येन्द्रेण मनुष्येन्द्राभ्याम् मनुष्येन्द्रैः मनुष्येन्द्रेभिः
चतुर्थीमनुष्येन्द्राय मनुष्येन्द्राभ्याम् मनुष्येन्द्रेभ्यः
पञ्चमीमनुष्येन्द्रात् मनुष्येन्द्राभ्याम् मनुष्येन्द्रेभ्यः
षष्ठीमनुष्येन्द्रस्य मनुष्येन्द्रयोः मनुष्येन्द्राणाम्
सप्तमीमनुष्येन्द्रे मनुष्येन्द्रयोः मनुष्येन्द्रेषु

समास मनुष्येन्द्र

अव्यय ॰मनुष्येन्द्रम् ॰मनुष्येन्द्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria