Declension table of ?manuṣyaśoṇita

Deva

NeuterSingularDualPlural
Nominativemanuṣyaśoṇitam manuṣyaśoṇite manuṣyaśoṇitāni
Vocativemanuṣyaśoṇita manuṣyaśoṇite manuṣyaśoṇitāni
Accusativemanuṣyaśoṇitam manuṣyaśoṇite manuṣyaśoṇitāni
Instrumentalmanuṣyaśoṇitena manuṣyaśoṇitābhyām manuṣyaśoṇitaiḥ
Dativemanuṣyaśoṇitāya manuṣyaśoṇitābhyām manuṣyaśoṇitebhyaḥ
Ablativemanuṣyaśoṇitāt manuṣyaśoṇitābhyām manuṣyaśoṇitebhyaḥ
Genitivemanuṣyaśoṇitasya manuṣyaśoṇitayoḥ manuṣyaśoṇitānām
Locativemanuṣyaśoṇite manuṣyaśoṇitayoḥ manuṣyaśoṇiteṣu

Compound manuṣyaśoṇita -

Adverb -manuṣyaśoṇitam -manuṣyaśoṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria