Declension table of ?manuṣyapātra

Deva

NeuterSingularDualPlural
Nominativemanuṣyapātram manuṣyapātre manuṣyapātrāṇi
Vocativemanuṣyapātra manuṣyapātre manuṣyapātrāṇi
Accusativemanuṣyapātram manuṣyapātre manuṣyapātrāṇi
Instrumentalmanuṣyapātreṇa manuṣyapātrābhyām manuṣyapātraiḥ
Dativemanuṣyapātrāya manuṣyapātrābhyām manuṣyapātrebhyaḥ
Ablativemanuṣyapātrāt manuṣyapātrābhyām manuṣyapātrebhyaḥ
Genitivemanuṣyapātrasya manuṣyapātrayoḥ manuṣyapātrāṇām
Locativemanuṣyapātre manuṣyapātrayoḥ manuṣyapātreṣu

Compound manuṣyapātra -

Adverb -manuṣyapātram -manuṣyapātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria