Declension table of ?manuṣyakāya

Deva

MasculineSingularDualPlural
Nominativemanuṣyakāyaḥ manuṣyakāyau manuṣyakāyāḥ
Vocativemanuṣyakāya manuṣyakāyau manuṣyakāyāḥ
Accusativemanuṣyakāyam manuṣyakāyau manuṣyakāyān
Instrumentalmanuṣyakāyeṇa manuṣyakāyābhyām manuṣyakāyaiḥ manuṣyakāyebhiḥ
Dativemanuṣyakāyāya manuṣyakāyābhyām manuṣyakāyebhyaḥ
Ablativemanuṣyakāyāt manuṣyakāyābhyām manuṣyakāyebhyaḥ
Genitivemanuṣyakāyasya manuṣyakāyayoḥ manuṣyakāyāṇām
Locativemanuṣyakāye manuṣyakāyayoḥ manuṣyakāyeṣu

Compound manuṣyakāya -

Adverb -manuṣyakāyam -manuṣyakāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria