सुबन्तावली ?मनुष्यगन्ध

Roma

पुमान्एकद्विबहु
प्रथमामनुष्यगन्धः मनुष्यगन्धौ मनुष्यगन्धाः
सम्बोधनम्मनुष्यगन्ध मनुष्यगन्धौ मनुष्यगन्धाः
द्वितीयामनुष्यगन्धम् मनुष्यगन्धौ मनुष्यगन्धान्
तृतीयामनुष्यगन्धेन मनुष्यगन्धाभ्याम् मनुष्यगन्धैः मनुष्यगन्धेभिः
चतुर्थीमनुष्यगन्धाय मनुष्यगन्धाभ्याम् मनुष्यगन्धेभ्यः
पञ्चमीमनुष्यगन्धात् मनुष्यगन्धाभ्याम् मनुष्यगन्धेभ्यः
षष्ठीमनुष्यगन्धस्य मनुष्यगन्धयोः मनुष्यगन्धानाम्
सप्तमीमनुष्यगन्धे मनुष्यगन्धयोः मनुष्यगन्धेषु

समास मनुष्यगन्ध

अव्यय ॰मनुष्यगन्धम् ॰मनुष्यगन्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria