Declension table of ?manuṣyadurga

Deva

NeuterSingularDualPlural
Nominativemanuṣyadurgam manuṣyadurge manuṣyadurgāṇi
Vocativemanuṣyadurga manuṣyadurge manuṣyadurgāṇi
Accusativemanuṣyadurgam manuṣyadurge manuṣyadurgāṇi
Instrumentalmanuṣyadurgeṇa manuṣyadurgābhyām manuṣyadurgaiḥ
Dativemanuṣyadurgāya manuṣyadurgābhyām manuṣyadurgebhyaḥ
Ablativemanuṣyadurgāt manuṣyadurgābhyām manuṣyadurgebhyaḥ
Genitivemanuṣyadurgasya manuṣyadurgayoḥ manuṣyadurgāṇām
Locativemanuṣyadurge manuṣyadurgayoḥ manuṣyadurgeṣu

Compound manuṣyadurga -

Adverb -manuṣyadurgam -manuṣyadurgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria