Declension table of ?mantroddhāravidhi

Deva

MasculineSingularDualPlural
Nominativemantroddhāravidhiḥ mantroddhāravidhī mantroddhāravidhayaḥ
Vocativemantroddhāravidhe mantroddhāravidhī mantroddhāravidhayaḥ
Accusativemantroddhāravidhim mantroddhāravidhī mantroddhāravidhīn
Instrumentalmantroddhāravidhinā mantroddhāravidhibhyām mantroddhāravidhibhiḥ
Dativemantroddhāravidhaye mantroddhāravidhibhyām mantroddhāravidhibhyaḥ
Ablativemantroddhāravidheḥ mantroddhāravidhibhyām mantroddhāravidhibhyaḥ
Genitivemantroddhāravidheḥ mantroddhāravidhyoḥ mantroddhāravidhīnām
Locativemantroddhāravidhau mantroddhāravidhyoḥ mantroddhāravidhiṣu

Compound mantroddhāravidhi -

Adverb -mantroddhāravidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria