सुबन्तावली ?मन्त्रोद्धारकोश

Roma

पुमान्एकद्विबहु
प्रथमामन्त्रोद्धारकोशः मन्त्रोद्धारकोशौ मन्त्रोद्धारकोशाः
सम्बोधनम्मन्त्रोद्धारकोश मन्त्रोद्धारकोशौ मन्त्रोद्धारकोशाः
द्वितीयामन्त्रोद्धारकोशम् मन्त्रोद्धारकोशौ मन्त्रोद्धारकोशान्
तृतीयामन्त्रोद्धारकोशेन मन्त्रोद्धारकोशाभ्याम् मन्त्रोद्धारकोशैः मन्त्रोद्धारकोशेभिः
चतुर्थीमन्त्रोद्धारकोशाय मन्त्रोद्धारकोशाभ्याम् मन्त्रोद्धारकोशेभ्यः
पञ्चमीमन्त्रोद्धारकोशात् मन्त्रोद्धारकोशाभ्याम् मन्त्रोद्धारकोशेभ्यः
षष्ठीमन्त्रोद्धारकोशस्य मन्त्रोद्धारकोशयोः मन्त्रोद्धारकोशानाम्
सप्तमीमन्त्रोद्धारकोशे मन्त्रोद्धारकोशयोः मन्त्रोद्धारकोशेषु

समास मन्त्रोद्धारकोश

अव्यय ॰मन्त्रोद्धारकोशम् ॰मन्त्रोद्धारकोशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria