Declension table of ?mantraśakti

Deva

FeminineSingularDualPlural
Nominativemantraśaktiḥ mantraśaktī mantraśaktayaḥ
Vocativemantraśakte mantraśaktī mantraśaktayaḥ
Accusativemantraśaktim mantraśaktī mantraśaktīḥ
Instrumentalmantraśaktyā mantraśaktibhyām mantraśaktibhiḥ
Dativemantraśaktyai mantraśaktaye mantraśaktibhyām mantraśaktibhyaḥ
Ablativemantraśaktyāḥ mantraśakteḥ mantraśaktibhyām mantraśaktibhyaḥ
Genitivemantraśaktyāḥ mantraśakteḥ mantraśaktyoḥ mantraśaktīnām
Locativemantraśaktyām mantraśaktau mantraśaktyoḥ mantraśaktiṣu

Compound mantraśakti -

Adverb -mantraśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria