Declension table of ?mantraśāstrasārasaṅgraha

Deva

MasculineSingularDualPlural
Nominativemantraśāstrasārasaṅgrahaḥ mantraśāstrasārasaṅgrahau mantraśāstrasārasaṅgrahāḥ
Vocativemantraśāstrasārasaṅgraha mantraśāstrasārasaṅgrahau mantraśāstrasārasaṅgrahāḥ
Accusativemantraśāstrasārasaṅgraham mantraśāstrasārasaṅgrahau mantraśāstrasārasaṅgrahān
Instrumentalmantraśāstrasārasaṅgraheṇa mantraśāstrasārasaṅgrahābhyām mantraśāstrasārasaṅgrahaiḥ mantraśāstrasārasaṅgrahebhiḥ
Dativemantraśāstrasārasaṅgrahāya mantraśāstrasārasaṅgrahābhyām mantraśāstrasārasaṅgrahebhyaḥ
Ablativemantraśāstrasārasaṅgrahāt mantraśāstrasārasaṅgrahābhyām mantraśāstrasārasaṅgrahebhyaḥ
Genitivemantraśāstrasārasaṅgrahasya mantraśāstrasārasaṅgrahayoḥ mantraśāstrasārasaṅgrahāṇām
Locativemantraśāstrasārasaṅgrahe mantraśāstrasārasaṅgrahayoḥ mantraśāstrasārasaṅgraheṣu

Compound mantraśāstrasārasaṅgraha -

Adverb -mantraśāstrasārasaṅgraham -mantraśāstrasārasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria