सुबन्तावली ?मन्त्रविभाग

Roma

पुमान्एकद्विबहु
प्रथमामन्त्रविभागः मन्त्रविभागौ मन्त्रविभागाः
सम्बोधनम्मन्त्रविभाग मन्त्रविभागौ मन्त्रविभागाः
द्वितीयामन्त्रविभागम् मन्त्रविभागौ मन्त्रविभागान्
तृतीयामन्त्रविभागेण मन्त्रविभागाभ्याम् मन्त्रविभागैः मन्त्रविभागेभिः
चतुर्थीमन्त्रविभागाय मन्त्रविभागाभ्याम् मन्त्रविभागेभ्यः
पञ्चमीमन्त्रविभागात् मन्त्रविभागाभ्याम् मन्त्रविभागेभ्यः
षष्ठीमन्त्रविभागस्य मन्त्रविभागयोः मन्त्रविभागाणाम्
सप्तमीमन्त्रविभागे मन्त्रविभागयोः मन्त्रविभागेषु

समास मन्त्रविभाग

अव्यय ॰मन्त्रविभागम् ॰मन्त्रविभागात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria