Declension table of ?mantravat

Deva

NeuterSingularDualPlural
Nominativemantravat mantravantī mantravatī mantravanti
Vocativemantravat mantravantī mantravatī mantravanti
Accusativemantravat mantravantī mantravatī mantravanti
Instrumentalmantravatā mantravadbhyām mantravadbhiḥ
Dativemantravate mantravadbhyām mantravadbhyaḥ
Ablativemantravataḥ mantravadbhyām mantravadbhyaḥ
Genitivemantravataḥ mantravatoḥ mantravatām
Locativemantravati mantravatoḥ mantravatsu

Adverb -mantravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria