सुबन्तावली ?मन्त्रवह

Roma

पुमान्एकद्विबहु
प्रथमामन्त्रवहः मन्त्रवहौ मन्त्रवहाः
सम्बोधनम्मन्त्रवह मन्त्रवहौ मन्त्रवहाः
द्वितीयामन्त्रवहम् मन्त्रवहौ मन्त्रवहान्
तृतीयामन्त्रवहेण मन्त्रवहाभ्याम् मन्त्रवहैः मन्त्रवहेभिः
चतुर्थीमन्त्रवहाय मन्त्रवहाभ्याम् मन्त्रवहेभ्यः
पञ्चमीमन्त्रवहात् मन्त्रवहाभ्याम् मन्त्रवहेभ्यः
षष्ठीमन्त्रवहस्य मन्त्रवहयोः मन्त्रवहाणाम्
सप्तमीमन्त्रवहे मन्त्रवहयोः मन्त्रवहेषु

समास मन्त्रवह

अव्यय ॰मन्त्रवहम् ॰मन्त्रवहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria