Declension table of ?mantravādin

Deva

MasculineSingularDualPlural
Nominativemantravādī mantravādinau mantravādinaḥ
Vocativemantravādin mantravādinau mantravādinaḥ
Accusativemantravādinam mantravādinau mantravādinaḥ
Instrumentalmantravādinā mantravādibhyām mantravādibhiḥ
Dativemantravādine mantravādibhyām mantravādibhyaḥ
Ablativemantravādinaḥ mantravādibhyām mantravādibhyaḥ
Genitivemantravādinaḥ mantravādinoḥ mantravādinām
Locativemantravādini mantravādinoḥ mantravādiṣu

Compound mantravādi -

Adverb -mantravādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria