Declension table of ?mantrauṣadhivaśā

Deva

FeminineSingularDualPlural
Nominativemantrauṣadhivaśā mantrauṣadhivaśe mantrauṣadhivaśāḥ
Vocativemantrauṣadhivaśe mantrauṣadhivaśe mantrauṣadhivaśāḥ
Accusativemantrauṣadhivaśām mantrauṣadhivaśe mantrauṣadhivaśāḥ
Instrumentalmantrauṣadhivaśayā mantrauṣadhivaśābhyām mantrauṣadhivaśābhiḥ
Dativemantrauṣadhivaśāyai mantrauṣadhivaśābhyām mantrauṣadhivaśābhyaḥ
Ablativemantrauṣadhivaśāyāḥ mantrauṣadhivaśābhyām mantrauṣadhivaśābhyaḥ
Genitivemantrauṣadhivaśāyāḥ mantrauṣadhivaśayoḥ mantrauṣadhivaśānām
Locativemantrauṣadhivaśāyām mantrauṣadhivaśayoḥ mantrauṣadhivaśāsu

Adverb -mantrauṣadhivaśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria