Declension table of ?mantrasaṃvaraṇa

Deva

NeuterSingularDualPlural
Nominativemantrasaṃvaraṇam mantrasaṃvaraṇe mantrasaṃvaraṇāni
Vocativemantrasaṃvaraṇa mantrasaṃvaraṇe mantrasaṃvaraṇāni
Accusativemantrasaṃvaraṇam mantrasaṃvaraṇe mantrasaṃvaraṇāni
Instrumentalmantrasaṃvaraṇena mantrasaṃvaraṇābhyām mantrasaṃvaraṇaiḥ
Dativemantrasaṃvaraṇāya mantrasaṃvaraṇābhyām mantrasaṃvaraṇebhyaḥ
Ablativemantrasaṃvaraṇāt mantrasaṃvaraṇābhyām mantrasaṃvaraṇebhyaḥ
Genitivemantrasaṃvaraṇasya mantrasaṃvaraṇayoḥ mantrasaṃvaraṇānām
Locativemantrasaṃvaraṇe mantrasaṃvaraṇayoḥ mantrasaṃvaraṇeṣu

Compound mantrasaṃvaraṇa -

Adverb -mantrasaṃvaraṇam -mantrasaṃvaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria