सुबन्तावली ?मन्त्ररत्नप्रकाश

Roma

पुमान्एकद्विबहु
प्रथमामन्त्ररत्नप्रकाशः मन्त्ररत्नप्रकाशौ मन्त्ररत्नप्रकाशाः
सम्बोधनम्मन्त्ररत्नप्रकाश मन्त्ररत्नप्रकाशौ मन्त्ररत्नप्रकाशाः
द्वितीयामन्त्ररत्नप्रकाशम् मन्त्ररत्नप्रकाशौ मन्त्ररत्नप्रकाशान्
तृतीयामन्त्ररत्नप्रकाशेन मन्त्ररत्नप्रकाशाभ्याम् मन्त्ररत्नप्रकाशैः मन्त्ररत्नप्रकाशेभिः
चतुर्थीमन्त्ररत्नप्रकाशाय मन्त्ररत्नप्रकाशाभ्याम् मन्त्ररत्नप्रकाशेभ्यः
पञ्चमीमन्त्ररत्नप्रकाशात् मन्त्ररत्नप्रकाशाभ्याम् मन्त्ररत्नप्रकाशेभ्यः
षष्ठीमन्त्ररत्नप्रकाशस्य मन्त्ररत्नप्रकाशयोः मन्त्ररत्नप्रकाशानाम्
सप्तमीमन्त्ररत्नप्रकाशे मन्त्ररत्नप्रकाशयोः मन्त्ररत्नप्रकाशेषु

समास मन्त्ररत्नप्रकाश

अव्यय ॰मन्त्ररत्नप्रकाशम् ॰मन्त्ररत्नप्रकाशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria