सुबन्तावली ?मन्त्ररत्नमञ्जूषा

Roma

स्त्रीएकद्विबहु
प्रथमामन्त्ररत्नमञ्जूषा मन्त्ररत्नमञ्जूषे मन्त्ररत्नमञ्जूषाः
सम्बोधनम्मन्त्ररत्नमञ्जूषे मन्त्ररत्नमञ्जूषे मन्त्ररत्नमञ्जूषाः
द्वितीयामन्त्ररत्नमञ्जूषाम् मन्त्ररत्नमञ्जूषे मन्त्ररत्नमञ्जूषाः
तृतीयामन्त्ररत्नमञ्जूषया मन्त्ररत्नमञ्जूषाभ्याम् मन्त्ररत्नमञ्जूषाभिः
चतुर्थीमन्त्ररत्नमञ्जूषायै मन्त्ररत्नमञ्जूषाभ्याम् मन्त्ररत्नमञ्जूषाभ्यः
पञ्चमीमन्त्ररत्नमञ्जूषायाः मन्त्ररत्नमञ्जूषाभ्याम् मन्त्ररत्नमञ्जूषाभ्यः
षष्ठीमन्त्ररत्नमञ्जूषायाः मन्त्ररत्नमञ्जूषयोः मन्त्ररत्नमञ्जूषाणाम्
सप्तमीमन्त्ररत्नमञ्जूषायाम् मन्त्ररत्नमञ्जूषयोः मन्त्ररत्नमञ्जूषासु

अव्यय ॰मन्त्ररत्नमञ्जूषम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria