सुबन्तावली ?मन्त्रपुस्तिका

Roma

स्त्रीएकद्विबहु
प्रथमामन्त्रपुस्तिका मन्त्रपुस्तिके मन्त्रपुस्तिकाः
सम्बोधनम्मन्त्रपुस्तिके मन्त्रपुस्तिके मन्त्रपुस्तिकाः
द्वितीयामन्त्रपुस्तिकाम् मन्त्रपुस्तिके मन्त्रपुस्तिकाः
तृतीयामन्त्रपुस्तिकया मन्त्रपुस्तिकाभ्याम् मन्त्रपुस्तिकाभिः
चतुर्थीमन्त्रपुस्तिकायै मन्त्रपुस्तिकाभ्याम् मन्त्रपुस्तिकाभ्यः
पञ्चमीमन्त्रपुस्तिकायाः मन्त्रपुस्तिकाभ्याम् मन्त्रपुस्तिकाभ्यः
षष्ठीमन्त्रपुस्तिकायाः मन्त्रपुस्तिकयोः मन्त्रपुस्तिकानाम्
सप्तमीमन्त्रपुस्तिकायाम् मन्त्रपुस्तिकयोः मन्त्रपुस्तिकासु

अव्यय ॰मन्त्रपुस्तिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria