Declension table of ?mantrapraśnabhāṣya

Deva

NeuterSingularDualPlural
Nominativemantrapraśnabhāṣyam mantrapraśnabhāṣye mantrapraśnabhāṣyāṇi
Vocativemantrapraśnabhāṣya mantrapraśnabhāṣye mantrapraśnabhāṣyāṇi
Accusativemantrapraśnabhāṣyam mantrapraśnabhāṣye mantrapraśnabhāṣyāṇi
Instrumentalmantrapraśnabhāṣyeṇa mantrapraśnabhāṣyābhyām mantrapraśnabhāṣyaiḥ
Dativemantrapraśnabhāṣyāya mantrapraśnabhāṣyābhyām mantrapraśnabhāṣyebhyaḥ
Ablativemantrapraśnabhāṣyāt mantrapraśnabhāṣyābhyām mantrapraśnabhāṣyebhyaḥ
Genitivemantrapraśnabhāṣyasya mantrapraśnabhāṣyayoḥ mantrapraśnabhāṣyāṇām
Locativemantrapraśnabhāṣye mantrapraśnabhāṣyayoḥ mantrapraśnabhāṣyeṣu

Compound mantrapraśnabhāṣya -

Adverb -mantrapraśnabhāṣyam -mantrapraśnabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria