सुबन्तावली ?मन्त्रप्रश्नभाष्य

Roma

नपुंसकम्एकद्विबहु
प्रथमामन्त्रप्रश्नभाष्यम् मन्त्रप्रश्नभाष्ये मन्त्रप्रश्नभाष्याणि
सम्बोधनम्मन्त्रप्रश्नभाष्य मन्त्रप्रश्नभाष्ये मन्त्रप्रश्नभाष्याणि
द्वितीयामन्त्रप्रश्नभाष्यम् मन्त्रप्रश्नभाष्ये मन्त्रप्रश्नभाष्याणि
तृतीयामन्त्रप्रश्नभाष्येण मन्त्रप्रश्नभाष्याभ्याम् मन्त्रप्रश्नभाष्यैः
चतुर्थीमन्त्रप्रश्नभाष्याय मन्त्रप्रश्नभाष्याभ्याम् मन्त्रप्रश्नभाष्येभ्यः
पञ्चमीमन्त्रप्रश्नभाष्यात् मन्त्रप्रश्नभाष्याभ्याम् मन्त्रप्रश्नभाष्येभ्यः
षष्ठीमन्त्रप्रश्नभाष्यस्य मन्त्रप्रश्नभाष्ययोः मन्त्रप्रश्नभाष्याणाम्
सप्तमीमन्त्रप्रश्नभाष्ये मन्त्रप्रश्नभाष्ययोः मन्त्रप्रश्नभाष्येषु

समास मन्त्रप्रश्नभाष्य

अव्यय ॰मन्त्रप्रश्नभाष्यम् ॰मन्त्रप्रश्नभाष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria