सुबन्तावली ?मन्त्रप्रस्तार

Roma

पुमान्एकद्विबहु
प्रथमामन्त्रप्रस्तारः मन्त्रप्रस्तारौ मन्त्रप्रस्ताराः
सम्बोधनम्मन्त्रप्रस्तार मन्त्रप्रस्तारौ मन्त्रप्रस्ताराः
द्वितीयामन्त्रप्रस्तारम् मन्त्रप्रस्तारौ मन्त्रप्रस्तारान्
तृतीयामन्त्रप्रस्तारेण मन्त्रप्रस्ताराभ्याम् मन्त्रप्रस्तारैः मन्त्रप्रस्तारेभिः
चतुर्थीमन्त्रप्रस्ताराय मन्त्रप्रस्ताराभ्याम् मन्त्रप्रस्तारेभ्यः
पञ्चमीमन्त्रप्रस्तारात् मन्त्रप्रस्ताराभ्याम् मन्त्रप्रस्तारेभ्यः
षष्ठीमन्त्रप्रस्तारस्य मन्त्रप्रस्तारयोः मन्त्रप्रस्ताराणाम्
सप्तमीमन्त्रप्रस्तारे मन्त्रप्रस्तारयोः मन्त्रप्रस्तारेषु

समास मन्त्रप्रस्तार

अव्यय ॰मन्त्रप्रस्तारम् ॰मन्त्रप्रस्तारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria