सुबन्तावली ?मन्त्रप्रदीप

Roma

पुमान्एकद्विबहु
प्रथमामन्त्रप्रदीपः मन्त्रप्रदीपौ मन्त्रप्रदीपाः
सम्बोधनम्मन्त्रप्रदीप मन्त्रप्रदीपौ मन्त्रप्रदीपाः
द्वितीयामन्त्रप्रदीपम् मन्त्रप्रदीपौ मन्त्रप्रदीपान्
तृतीयामन्त्रप्रदीपेन मन्त्रप्रदीपाभ्याम् मन्त्रप्रदीपैः मन्त्रप्रदीपेभिः
चतुर्थीमन्त्रप्रदीपाय मन्त्रप्रदीपाभ्याम् मन्त्रप्रदीपेभ्यः
पञ्चमीमन्त्रप्रदीपात् मन्त्रप्रदीपाभ्याम् मन्त्रप्रदीपेभ्यः
षष्ठीमन्त्रप्रदीपस्य मन्त्रप्रदीपयोः मन्त्रप्रदीपानाम्
सप्तमीमन्त्रप्रदीपे मन्त्रप्रदीपयोः मन्त्रप्रदीपेषु

समास मन्त्रप्रदीप

अव्यय ॰मन्त्रप्रदीपम् ॰मन्त्रप्रदीपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria