सुबन्तावली ?मन्त्रनिर्णयप्रबन्ध

Roma

पुमान्एकद्विबहु
प्रथमामन्त्रनिर्णयप्रबन्धः मन्त्रनिर्णयप्रबन्धौ मन्त्रनिर्णयप्रबन्धाः
सम्बोधनम्मन्त्रनिर्णयप्रबन्ध मन्त्रनिर्णयप्रबन्धौ मन्त्रनिर्णयप्रबन्धाः
द्वितीयामन्त्रनिर्णयप्रबन्धम् मन्त्रनिर्णयप्रबन्धौ मन्त्रनिर्णयप्रबन्धान्
तृतीयामन्त्रनिर्णयप्रबन्धेन मन्त्रनिर्णयप्रबन्धाभ्याम् मन्त्रनिर्णयप्रबन्धैः मन्त्रनिर्णयप्रबन्धेभिः
चतुर्थीमन्त्रनिर्णयप्रबन्धाय मन्त्रनिर्णयप्रबन्धाभ्याम् मन्त्रनिर्णयप्रबन्धेभ्यः
पञ्चमीमन्त्रनिर्णयप्रबन्धात् मन्त्रनिर्णयप्रबन्धाभ्याम् मन्त्रनिर्णयप्रबन्धेभ्यः
षष्ठीमन्त्रनिर्णयप्रबन्धस्य मन्त्रनिर्णयप्रबन्धयोः मन्त्रनिर्णयप्रबन्धानाम्
सप्तमीमन्त्रनिर्णयप्रबन्धे मन्त्रनिर्णयप्रबन्धयोः मन्त्रनिर्णयप्रबन्धेषु

समास मन्त्रनिर्णयप्रबन्ध

अव्यय ॰मन्त्रनिर्णयप्रबन्धम् ॰मन्त्रनिर्णयप्रबन्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria