Declension table of ?mantramūla

Deva

MasculineSingularDualPlural
Nominativemantramūlaḥ mantramūlau mantramūlāḥ
Vocativemantramūla mantramūlau mantramūlāḥ
Accusativemantramūlam mantramūlau mantramūlān
Instrumentalmantramūlena mantramūlābhyām mantramūlaiḥ mantramūlebhiḥ
Dativemantramūlāya mantramūlābhyām mantramūlebhyaḥ
Ablativemantramūlāt mantramūlābhyām mantramūlebhyaḥ
Genitivemantramūlasya mantramūlayoḥ mantramūlānām
Locativemantramūle mantramūlayoḥ mantramūleṣu

Compound mantramūla -

Adverb -mantramūlam -mantramūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria