सुबन्तावली ?मन्त्रखण्ड

Roma

नपुंसकम्एकद्विबहु
प्रथमामन्त्रखण्डम् मन्त्रखण्डे मन्त्रखण्डानि
सम्बोधनम्मन्त्रखण्ड मन्त्रखण्डे मन्त्रखण्डानि
द्वितीयामन्त्रखण्डम् मन्त्रखण्डे मन्त्रखण्डानि
तृतीयामन्त्रखण्डेन मन्त्रखण्डाभ्याम् मन्त्रखण्डैः
चतुर्थीमन्त्रखण्डाय मन्त्रखण्डाभ्याम् मन्त्रखण्डेभ्यः
पञ्चमीमन्त्रखण्डात् मन्त्रखण्डाभ्याम् मन्त्रखण्डेभ्यः
षष्ठीमन्त्रखण्डस्य मन्त्रखण्डयोः मन्त्रखण्डानाम्
सप्तमीमन्त्रखण्डे मन्त्रखण्डयोः मन्त्रखण्डेषु

समास मन्त्रखण्ड

अव्यय ॰मन्त्रखण्डम् ॰मन्त्रखण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria