सुबन्तावली ?मन्त्रकमलाकर

Roma

पुमान्एकद्विबहु
प्रथमामन्त्रकमलाकरः मन्त्रकमलाकरौ मन्त्रकमलाकराः
सम्बोधनम्मन्त्रकमलाकर मन्त्रकमलाकरौ मन्त्रकमलाकराः
द्वितीयामन्त्रकमलाकरम् मन्त्रकमलाकरौ मन्त्रकमलाकरान्
तृतीयामन्त्रकमलाकरेण मन्त्रकमलाकराभ्याम् मन्त्रकमलाकरैः मन्त्रकमलाकरेभिः
चतुर्थीमन्त्रकमलाकराय मन्त्रकमलाकराभ्याम् मन्त्रकमलाकरेभ्यः
पञ्चमीमन्त्रकमलाकरात् मन्त्रकमलाकराभ्याम् मन्त्रकमलाकरेभ्यः
षष्ठीमन्त्रकमलाकरस्य मन्त्रकमलाकरयोः मन्त्रकमलाकराणाम्
सप्तमीमन्त्रकमलाकरे मन्त्रकमलाकरयोः मन्त्रकमलाकरेषु

समास मन्त्रकमलाकर

अव्यय ॰मन्त्रकमलाकरम् ॰मन्त्रकमलाकरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria