Declension table of ?mantrajña

Deva

MasculineSingularDualPlural
Nominativemantrajñaḥ mantrajñau mantrajñāḥ
Vocativemantrajña mantrajñau mantrajñāḥ
Accusativemantrajñam mantrajñau mantrajñān
Instrumentalmantrajñena mantrajñābhyām mantrajñaiḥ mantrajñebhiḥ
Dativemantrajñāya mantrajñābhyām mantrajñebhyaḥ
Ablativemantrajñāt mantrajñābhyām mantrajñebhyaḥ
Genitivemantrajñasya mantrajñayoḥ mantrajñānām
Locativemantrajñe mantrajñayoḥ mantrajñeṣu

Compound mantrajña -

Adverb -mantrajñam -mantrajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria