Declension table of ?mantrajyeṣṭha

Deva

MasculineSingularDualPlural
Nominativemantrajyeṣṭhaḥ mantrajyeṣṭhau mantrajyeṣṭhāḥ
Vocativemantrajyeṣṭha mantrajyeṣṭhau mantrajyeṣṭhāḥ
Accusativemantrajyeṣṭham mantrajyeṣṭhau mantrajyeṣṭhān
Instrumentalmantrajyeṣṭhena mantrajyeṣṭhābhyām mantrajyeṣṭhaiḥ mantrajyeṣṭhebhiḥ
Dativemantrajyeṣṭhāya mantrajyeṣṭhābhyām mantrajyeṣṭhebhyaḥ
Ablativemantrajyeṣṭhāt mantrajyeṣṭhābhyām mantrajyeṣṭhebhyaḥ
Genitivemantrajyeṣṭhasya mantrajyeṣṭhayoḥ mantrajyeṣṭhānām
Locativemantrajyeṣṭhe mantrajyeṣṭhayoḥ mantrajyeṣṭheṣu

Compound mantrajyeṣṭha -

Adverb -mantrajyeṣṭham -mantrajyeṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria