Declension table of ?mantrahīna

Deva

NeuterSingularDualPlural
Nominativemantrahīnam mantrahīne mantrahīnāni
Vocativemantrahīna mantrahīne mantrahīnāni
Accusativemantrahīnam mantrahīne mantrahīnāni
Instrumentalmantrahīnena mantrahīnābhyām mantrahīnaiḥ
Dativemantrahīnāya mantrahīnābhyām mantrahīnebhyaḥ
Ablativemantrahīnāt mantrahīnābhyām mantrahīnebhyaḥ
Genitivemantrahīnasya mantrahīnayoḥ mantrahīnānām
Locativemantrahīne mantrahīnayoḥ mantrahīneṣu

Compound mantrahīna -

Adverb -mantrahīnam -mantrahīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria