सुबन्तावली ?मन्त्रगण्डक

Roma

पुमान्एकद्विबहु
प्रथमामन्त्रगण्डकः मन्त्रगण्डकौ मन्त्रगण्डकाः
सम्बोधनम्मन्त्रगण्डक मन्त्रगण्डकौ मन्त्रगण्डकाः
द्वितीयामन्त्रगण्डकम् मन्त्रगण्डकौ मन्त्रगण्डकान्
तृतीयामन्त्रगण्डकेन मन्त्रगण्डकाभ्याम् मन्त्रगण्डकैः मन्त्रगण्डकेभिः
चतुर्थीमन्त्रगण्डकाय मन्त्रगण्डकाभ्याम् मन्त्रगण्डकेभ्यः
पञ्चमीमन्त्रगण्डकात् मन्त्रगण्डकाभ्याम् मन्त्रगण्डकेभ्यः
षष्ठीमन्त्रगण्डकस्य मन्त्रगण्डकयोः मन्त्रगण्डकानाम्
सप्तमीमन्त्रगण्डके मन्त्रगण्डकयोः मन्त्रगण्डकेषु

समास मन्त्रगण्डक

अव्यय ॰मन्त्रगण्डकम् ॰मन्त्रगण्डकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria