सुबन्तावली ?मन्त्रद्रुम

Roma

पुमान्एकद्विबहु
प्रथमामन्त्रद्रुमः मन्त्रद्रुमौ मन्त्रद्रुमाः
सम्बोधनम्मन्त्रद्रुम मन्त्रद्रुमौ मन्त्रद्रुमाः
द्वितीयामन्त्रद्रुमम् मन्त्रद्रुमौ मन्त्रद्रुमान्
तृतीयामन्त्रद्रुमेण मन्त्रद्रुमाभ्याम् मन्त्रद्रुमैः मन्त्रद्रुमेभिः
चतुर्थीमन्त्रद्रुमाय मन्त्रद्रुमाभ्याम् मन्त्रद्रुमेभ्यः
पञ्चमीमन्त्रद्रुमात् मन्त्रद्रुमाभ्याम् मन्त्रद्रुमेभ्यः
षष्ठीमन्त्रद्रुमस्य मन्त्रद्रुमयोः मन्त्रद्रुमाणाम्
सप्तमीमन्त्रद्रुमे मन्त्रद्रुमयोः मन्त्रद्रुमेषु

समास मन्त्रद्रुम

अव्यय ॰मन्त्रद्रुमम् ॰मन्त्रद्रुमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria